Original

अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ।रामेति मधुरा वाणीं विश्वामित्रोऽभ्यभाषत ॥ ९ ॥

Segmented

अध्यर्ध-योजनम् गत्वा सरय्वा दक्षिणे तटे

Analysis

Word Lemma Parse
अध्यर्ध अध्यर्ध pos=a,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
सरय्वा सरयू pos=n,g=f,c=6,n=s
दक्षिणे दक्षिण pos=a,g=n,c=7,n=s
तटे तट pos=n,g=n,c=7,n=s