Original

कलापिनौ धनुष्पाणी शोभयानौ दिशो दश ।विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ।अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ॥ ७ ॥

Segmented

कलापिनौ धनुष्पाणी शोभ-यानौ दिशो दश विश्वामित्रम् महात्मानम् त्रि-शीर्षौ इव पन्नगौ अनुजग्मतुः अक्षुद्रौ पितामहम् इव अश्विनौ

Analysis

Word Lemma Parse
कलापिनौ कलापिन् pos=a,g=m,c=1,n=d
धनुष्पाणी धनुष्पाणि pos=a,g=m,c=1,n=d
शोभ शोभ pos=a,comp=y
यानौ यान pos=n,g=m,c=1,n=d
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
त्रि त्रि pos=n,comp=y
शीर्षौ शीर्ष pos=n,g=m,c=1,n=d
इव इव pos=i
पन्नगौ पन्नग pos=n,g=m,c=1,n=d
अनुजग्मतुः अनुगम् pos=v,p=3,n=d,l=lit
अक्षुद्रौ अक्षुद्र pos=a,g=m,c=1,n=d
पितामहम् पितामह pos=n,g=m,c=2,n=s
इव इव pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d