Original

विश्वामित्रो ययावग्रे ततो रामो महायशाः ।काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥ ६ ॥

Segmented

विश्वामित्रो ययाव् अग्रे ततो रामो महा-यशाः काकपक्ष-धरः धन्वी तम् च सौमित्रिः अन्वगात्

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ययाव् या pos=v,p=3,n=s,l=lit
अग्रे अग्र pos=n,g=n,c=7,n=s
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
काकपक्ष काकपक्ष pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अन्वगात् अनुगा pos=v,p=3,n=s,l=lun