Original

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनः ।शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥ ५ ॥

Segmented

पुष्प-वृष्टिः महत्य् आसीद् देव-दुन्दुभि-निस्वनः शङ्ख-दुन्दुभि-निर्घोषः प्रयाते तु महात्मनि

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
महत्य् महत् pos=a,g=f,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
महात्मनि महात्मन् pos=a,g=m,c=7,n=s