Original

ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा ।विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥ ४ ॥

Segmented

ततो वायुः सुख-स्पर्शः विरजस्को ववौ तदा विश्वामित्र-गतम् रामम् दृष्ट्वा राजीव-लोचनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
सुख सुख pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
विरजस्को विरजस्क pos=a,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
विश्वामित्र विश्वामित्र pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राजीव राजीव pos=n,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s