Original

स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् ।ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥ ३ ॥

Segmented

स पुत्रम् मूर्ध्न्य् उपाघ्राय राजा दशरथः प्रियम् ददौ कुशिक-पुत्राय सु प्रीतेन अन्तरात्मना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मूर्ध्न्य् मूर्धन् pos=n,g=m,c=7,n=s
उपाघ्राय उपाघ्रा pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
कुशिक कुशिक pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
सु सु pos=i
प्रीतेन प्री pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s