Original

कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च ।पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥ २ ॥

Segmented

कृत-स्वस्त्ययनम् मात्रा पित्रा दशरथेन च पुरोधसा वसिष्ठेन मङ्गलैः अभिमन्त्रितम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=m,c=2,n=s
मात्रा मातृ pos=n,g=f,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
दशरथेन दशरथ pos=n,g=m,c=3,n=s
pos=i
पुरोधसा पुरोधस् pos=n,g=m,c=3,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
मङ्गलैः मङ्गल pos=n,g=n,c=3,n=p
अभिमन्त्रितम् अभिमन्त्रय् pos=va,g=m,c=2,n=s,f=part