Original

गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥ १९ ॥

Segmented

गुरु-कार्याणि सर्वाणि नियुज्य कुशिक-आत्मजे ऊषुस् ताम् रजनीम् तत्र सरय्वाम् सु सुखम् त्रयः

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
नियुज्य नियुज् pos=vi
कुशिक कुशिक pos=n,comp=y
आत्मजे आत्मज pos=n,g=m,c=7,n=s
ऊषुस् वस् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
सरय्वाम् सरयू pos=n,g=f,c=7,n=s
सु सु pos=i
सुखम् सुखम् pos=i
त्रयः त्रि pos=n,g=m,c=1,n=p