Original

ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ।प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ।विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ॥ १८ ॥

Segmented

ततो रामो जलम् स्पृष्ट्वा प्रहृः-वदनः शुचिः प्रतिजग्राह ते विद्ये महा-ऋषेः भावितात्मनः विद्या-समुदितः रामः शुशुभे भूरि-विक्रमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
जलम् जल pos=n,g=n,c=2,n=s
स्पृष्ट्वा स्पृश् pos=vi
प्रहृः प्रहृष् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=f,c=2,n=d
विद्ये विद्या pos=n,g=f,c=2,n=d
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=5,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=5,n=s
विद्या विद्या pos=n,comp=y
समुदितः संवद् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
भूरि भूरि pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s