Original

कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ।तपसा संभृते चैते बहुरूपे भविष्यतः ॥ १७ ॥

Segmented

कामम् बहु-गुणाः सर्वे त्वय्य् एते न अत्र संशयः तपसा संभृते च एते बहुरूपे भविष्यतः

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वय्य् त्वद् pos=n,g=,c=7,n=s
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
संभृते सम्भृ pos=va,g=f,c=1,n=d,f=part
pos=i
एते एतद् pos=n,g=f,c=1,n=d
बहुरूपे बहुरूप pos=a,g=f,c=1,n=d
भविष्यतः भू pos=v,p=3,n=d,l=lrt