Original

पितामहसुते ह्येते विद्ये तेजःसमन्विते ।प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक ॥ १६ ॥

Segmented

पितामह-सुते ह्य् एते विद्ये तेजः-समन्विते प्रदातुम् तव काकुत्स्थ सदृशस् त्वम् हि धार्मिक

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
सुते सुता pos=n,g=f,c=1,n=d
ह्य् हि pos=i
एते एतद् pos=n,g=f,c=1,n=d
विद्ये विद्या pos=n,g=f,c=1,n=d
तेजः तेजस् pos=n,comp=y
समन्विते समन्वित pos=a,g=f,c=1,n=d
प्रदातुम् प्रदा pos=vi
तव त्वद् pos=n,g=,c=6,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
सदृशस् सदृश pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
धार्मिक धार्मिक pos=a,g=m,c=8,n=s