Original

क्षुत्पिपासे न ते राम भविष्येते नरोत्तम ।बलामतिबलां चैव पठतः पथि राघव ।विद्याद्वयमधीयाने यशश्चाप्यतुलं भुवि ॥ १५ ॥

Segmented

क्षुध्-पिपासे न ते राम भविष्येते नर-उत्तम बलाम् अतिबलाम् च एव पठतः पथि राघव विद्या-द्वयम् अधीयाने यशः च अपि अतुलम् भुवि

Analysis

Word Lemma Parse
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=1,n=d
pos=i
ते त्वद् pos=n,g=,c=4,n=s
राम राम pos=n,g=m,c=8,n=s
भविष्येते भू pos=v,p=3,n=d,l=lrt
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
बलाम् बला pos=n,g=f,c=2,n=s
अतिबलाम् अतिबला pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
पठतः पठ् pos=va,g=m,c=6,n=s,f=part
पथि पथिन् pos=n,g=m,c=7,n=s
राघव राघव pos=n,g=m,c=8,n=s
विद्या विद्या pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=1,n=s
अधीयाने अधी pos=va,g=m,c=7,n=s,f=part
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अतुलम् अतुल pos=a,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s