Original

एतद्विद्याद्वये लब्धे भविता नास्ति ते समः ।बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥ १४ ॥

Segmented

एतद्-विद्या-द्वये लब्धे भविता न अस्ति ते समः बला च अतिबला च एव सर्व-ज्ञानस्य मातरौ

Analysis

Word Lemma Parse
एतद् एतद् pos=n,comp=y
विद्या विद्या pos=n,comp=y
द्वये द्वय pos=n,g=n,c=7,n=s
लब्धे लभ् pos=va,g=n,c=7,n=s,f=part
भविता भवितृ pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
समः सम pos=n,g=m,c=1,n=s
बला बला pos=n,g=f,c=1,n=s
pos=i
अतिबला अतिबला pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
ज्ञानस्य ज्ञान pos=n,g=n,c=6,n=s
मातरौ मातृ pos=n,g=f,c=1,n=d