Original

न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ।त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव ॥ १२ ॥

Segmented

न बाह्वोः सदृशो वीर्ये पृथिव्याम् अस्ति कश्चन त्रिषु लोकेषु वा राम न भवेत् सदृशस् तव

Analysis

Word Lemma Parse
pos=i
बाह्वोः बाहु pos=n,g=m,c=6,n=d
सदृशो सदृश pos=a,g=m,c=1,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
वा वा pos=i
राम राम pos=n,g=m,c=8,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सदृशस् सदृश pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s