Original

न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ।न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः ॥ ११ ॥

Segmented

न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः न च सुप्तम् प्रमत्तम् वा धर्षयिष्यन्ति नैरृताः

Analysis

Word Lemma Parse
pos=i
श्रमो श्रम pos=n,g=m,c=1,n=s
pos=i
ज्वरो ज्वर pos=n,g=m,c=1,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
रूपस्य रूप pos=n,g=n,c=6,n=s
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s
pos=i
pos=i
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
प्रमत्तम् प्रमद् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
धर्षयिष्यन्ति धर्षय् pos=v,p=3,n=p,l=lrt
नैरृताः नैरृत pos=n,g=m,c=1,n=p