Original

संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव ।इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय ॥ ८ ॥

Segmented

संश्रुत्य एवम् करिष्यामि इति अकुर्वाणस्य राघव इष्टापूर्त-वधः भूयात् तस्माद् रामम् विसर्जय

Analysis

Word Lemma Parse
संश्रुत्य संश्रु pos=vi
एवम् एवम् pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
अकुर्वाणस्य अकुर्वाण pos=a,g=m,c=6,n=s
राघव राघव pos=n,g=m,c=8,n=s
इष्टापूर्त इष्टापूर्त pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
भूयात् भू pos=v,p=3,n=s,l=ashirlin
तस्माद् तस्मात् pos=i
रामम् राम pos=n,g=m,c=2,n=s
विसर्जय विसर्जय् pos=v,p=2,n=s,l=lot