Original

बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।न चास्त्रबलसंयुक्तो न च युद्धविशारदः ।न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम् ॥ ७ ॥

Segmented

बालो ह्य् अकृत-विद्यः च न च वेत्ति बलाबलम् न च अस्त्र-बल-संयुक्तः न च युद्ध-विशारदः न च असौ रक्षसाम् योग्यः कूट-युद्धाः हि ते ध्रुवम्

Analysis

Word Lemma Parse
बालो बाल pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अकृत अकृत pos=a,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
pos=i
pos=i
pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
बलाबलम् बलाबल pos=n,g=n,c=2,n=s
pos=i
pos=i
अस्त्र अस्त्र pos=n,comp=y
बल बल pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
युद्ध युद्ध pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
योग्यः योग्य pos=a,g=m,c=1,n=s
कूट कूट pos=n,comp=y
युद्धाः युध् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
ध्रुवम् ध्रुवम् pos=i