Original

मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ।तयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः ॥ २५ ॥

Segmented

मारीचः च सुबाहुः च वीर्यवन्तौ सु शिक्षितौ तयोः अन्यतरेण अहम् योद्धा स्याम् स सुहृद्-गणः

Analysis

Word Lemma Parse
मारीचः मारीच pos=n,g=m,c=1,n=s
pos=i
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
वीर्यवन्तौ वीर्यवत् pos=a,g=m,c=1,n=d
सु सु pos=i
शिक्षितौ शिक्षय् pos=va,g=m,c=1,n=d,f=part
तयोः तद् pos=n,g=n,c=6,n=d
अन्यतरेण अन्यतर pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
योद्धा योद्धृ pos=n,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
pos=i
सुहृद् सुहृद् pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s