Original

तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः ।सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ॥ २२ ॥

Segmented

तेन च अहम् न शक्तो ऽस्मि संयोद्धुम् तस्य वा बलैः सबलो वा मुनि-श्रेष्ठ सहितो वा मे आत्मजैः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
संयोद्धुम् संयुध् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
वा वा pos=i
बलैः बल pos=n,g=n,c=3,n=p
सबलो सबल pos=a,g=m,c=1,n=s
वा वा pos=i
मुनि मुनि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सहितो सहित pos=a,g=m,c=1,n=s
वा वा pos=i
मे मद् pos=n,g=,c=6,n=s
आत्मजैः आत्मज pos=n,g=m,c=3,n=p