Original

न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ।स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः ॥ २१ ॥

Segmented

न शक्ता रावणम् सोढुम् किम् पुनः मानवा युधि स हि वीर्यवताम् वीर्यम् आदत्ते युधि राक्षसः

Analysis

Word Lemma Parse
pos=i
शक्ता शक् pos=va,g=m,c=1,n=p,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
सोढुम् सह् pos=vi
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
मानवा मानव pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वीर्यवताम् वीर्यवत् pos=a,g=m,c=6,n=p
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s