Original

शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।राक्षसा ये विकर्तारस्तेषामपि विनाशने ॥ ९ ॥

Segmented

शक्तो ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा राक्षसा ये विकर्तारस् तेषाम् अपि विनाशने

Analysis

Word Lemma Parse
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ह्य् हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
दिव्येन दिव्य pos=a,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
राक्षसा राक्षस pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
विकर्तारस् विकर्तृ pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
विनाशने विनाशन pos=n,g=n,c=7,n=s