Original

स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ ८ ॥

Segmented

स्व-पुत्रम् राज-शार्दूल रामम् सत्य-पराक्रमम् काकपक्ष-धरम् शूरम् ज्येष्ठम् मे दातुम् अर्हसि

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
रामम् राम pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
काकपक्ष काकपक्ष pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat