Original

न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।तथाभूता हि सा चर्या न शापस्तत्र मुच्यते ॥ ७ ॥

Segmented

न च मे क्रोधम् उत्स्रष्टुम् बुद्धिः भवति पार्थिव तथाभूता हि सा चर्या न शापस् तत्र मुच्यते

Analysis

Word Lemma Parse
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
उत्स्रष्टुम् उत्सृज् pos=vi
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
तथाभूता तथाभूत pos=a,g=f,c=1,n=s
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
चर्या चर्या pos=n,g=f,c=1,n=s
pos=i
शापस् शाप pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
मुच्यते मुच् pos=v,p=3,n=s,l=lat