Original

अवधूते तथा भूते तस्मिन्नियमनिश्चये ।कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे ॥ ६ ॥

Segmented

अवधूते तथा भूते तस्मिन् नियम-निश्चये कृत-श्रमः निरुत्साहस् तस्माद् देशाद् अपाक्रमे

Analysis

Word Lemma Parse
अवधूते अवधू pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
भूते भूत pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
नियम नियम pos=n,comp=y
निश्चये निश्चय pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s
निरुत्साहस् निरुत्साह pos=a,g=m,c=1,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
अपाक्रमे अपक्रम् pos=v,p=1,n=s,l=lan