Original

व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ ।मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ।तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम् ॥ ५ ॥

Segmented

व्रते मे बहुशः चीर्णे समाप्त्याम् राक्षसाव् इमौ मारीचः च सुबाहुः च वीर्यवन्तौ सु शिक्षितौ तौ मांस-रुधिर-ओघेन वेदिम् ताम् अभ्यवर्षताम्

Analysis

Word Lemma Parse
व्रते व्रत pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
बहुशः बहुशस् pos=i
चीर्णे चर् pos=va,g=n,c=7,n=s,f=part
समाप्त्याम् समाप्ति pos=n,g=f,c=7,n=s
राक्षसाव् राक्षस pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
मारीचः मारीच pos=n,g=m,c=1,n=s
pos=i
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
वीर्यवन्तौ वीर्यवत् pos=a,g=m,c=1,n=d
सु सु pos=i
शिक्षितौ शिक्षय् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
मांस मांस pos=n,comp=y
रुधिर रुधिर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
वेदिम् वेदि pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभ्यवर्षताम् अभिवृष् pos=v,p=3,n=d,l=lan