Original

अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥ ४ ॥

Segmented

तस्य विघ्न-करौ द्वौ तु राक्षसौ कामरूपिणौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विघ्न विघ्न pos=n,comp=y
करौ कर pos=a,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
तु तु pos=i
राक्षसौ राक्षस pos=n,g=m,c=1,n=d
कामरूपिणौ कामरूपिन् pos=a,g=m,c=1,n=d