Original

यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् ।कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः ॥ ३ ॥

Segmented

यत् तु मे हृद्-गतम् वाक्यम् तस्य कार्यस्य निश्चयम् कुरुष्व राज-शार्दूल भव सत्य-प्रतिश्रवः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
हृद् हृद् pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
भव भू pos=v,p=2,n=s,l=lot
सत्य सत्य pos=a,comp=y
प्रतिश्रवः प्रतिश्रव pos=n,g=m,c=1,n=s