Original

इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान् ।नरपतिरगमद्भयं महद्व्यथितमनाः प्रचचाल चासनात् ॥ २० ॥

Segmented

इति हृदय-मनः-विदारणम् मुनि-वचनम् तद् अतीव शुश्रुवान् नरपतिः अगमद् भयम् महद् व्यथ्-मनाः प्रचचाल च आसनात्

Analysis

Word Lemma Parse
इति इति pos=i
हृदय हृदय pos=n,comp=y
मनः मनस् pos=n,comp=y
विदारणम् विदारण pos=a,g=n,c=2,n=s
मुनि मुनि pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अतीव अतीव pos=i
शुश्रुवान् शुश्रुवस् pos=a,g=m,c=1,n=s
नरपतिः नरपति pos=n,g=m,c=1,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
भयम् भय pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
व्यथ् व्यथ् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
प्रचचाल प्रचल् pos=v,p=3,n=s,l=lit
pos=i
आसनात् आसन pos=n,g=n,c=5,n=s