Original

सदृशं राजशार्दूल तवैतद्भुवि नान्यतः ।महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः ॥ २ ॥

Segmented

सदृशम् राज-शार्दूल ते एतत् भुवि न अन्यतस् महा-वंश-प्रसूतस्य वसिष्ठ-व्यपदेशिनः

Analysis

Word Lemma Parse
सदृशम् सदृश pos=a,g=n,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
pos=i
अन्यतस् अन्यतस् pos=i
महा महत् pos=a,comp=y
वंश वंश pos=n,comp=y
प्रसूतस्य प्रसू pos=va,g=m,c=6,n=s,f=part
वसिष्ठ वसिष्ठ pos=n,comp=y
व्यपदेशिनः व्यपदेशिन् pos=a,g=m,c=6,n=s