Original

इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।विरराम महातेजा विश्वामित्रो महामुनिः ॥ १९ ॥

Segmented

इत्य् एवम् उक्त्वा धर्म-आत्मा धर्म-अर्थ-सहितम् वचः विरराम महा-तेजाः विश्वामित्रो महा-मुनिः

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
विरराम विरम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s