Original

नात्येति कालो यज्ञस्य यथायं मम राघव ।तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ १८ ॥

Segmented

न अत्येति कालो यज्ञस्य यथा यम् मम राघव तथा कुरुष्व भद्रम् ते मा च शोके मनः कृथाः

Analysis

Word Lemma Parse
pos=i
अत्येति अती pos=v,p=3,n=s,l=lat
कालो काल pos=n,g=m,c=1,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
यथा यथा pos=i
यम् यद् pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
राघव राघव pos=n,g=m,c=8,n=s
तथा तथा pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
मा मा pos=i
pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug