Original

अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ।दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ॥ १७ ॥

Segmented

अभिप्रेतम् असंसक्तम् आत्मजम् दातुम् अर्हसि दशरात्रम् हि यज्ञस्य रामम् राजीव-लोचनम्

Analysis

Word Lemma Parse
अभिप्रेतम् अभिप्रे pos=va,g=m,c=2,n=s,f=part
असंसक्तम् असंसक्त pos=a,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
दशरात्रम् दशरात्र pos=n,g=m,c=2,n=s
हि हि pos=i
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
रामम् राम pos=n,g=m,c=2,n=s
राजीव राजीव pos=n,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s