Original

यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः ।वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय ॥ १६ ॥

Segmented

यद्य् अभ्यनुज्ञाम् काकुत्स्थ ददते तव मन्त्रिणः वसिष्ठ-प्रमुखाः सर्वे ततो रामम् विसर्जय

Analysis

Word Lemma Parse
यद्य् यदि pos=i
अभ्यनुज्ञाम् अभ्यनुज्ञा pos=n,g=f,c=2,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
ददते दा pos=v,p=3,n=p,l=lat
तव त्वद् pos=n,g=,c=6,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
वसिष्ठ वसिष्ठ pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ततो ततस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
विसर्जय विसर्जय् pos=v,p=2,n=s,l=lot