Original

यदि ते धर्मलाभं च यशश्च परमं भुवि ।स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि ॥ १५ ॥

Segmented

यदि ते धर्म-लाभम् च यशः च परमम् भुवि स्थिरम् इच्छसि राज-इन्द्र रामम् मे दातुम् अर्हसि

Analysis

Word Lemma Parse
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
धर्म धर्म pos=n,comp=y
लाभम् लाभ pos=n,g=m,c=2,n=s
pos=i
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
परमम् परम pos=a,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
स्थिरम् स्थिर pos=a,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रामम् राम pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat