Original

अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ।वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ॥ १४ ॥

Segmented

अहम् वेद्मि महात्मानम् रामम् सत्य-पराक्रमम् वसिष्ठो ऽपि महा-तेजाः ये च इमे तपसि स्थिताः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
तपसि तपस् pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part