Original

न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव ।अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ॥ १३ ॥

Segmented

न च पुत्र-कृतम् स्नेहम् कर्तुम् अर्हसि पार्थिव अहम् ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ

Analysis

Word Lemma Parse
pos=i
pos=i
पुत्र पुत्र pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
हतौ हन् pos=va,g=m,c=2,n=d,f=part
तौ तद् pos=n,g=m,c=2,n=d
विद्धि विद् pos=v,p=2,n=s,l=lot
राक्षसौ राक्षस pos=n,g=m,c=2,n=d