Original

वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ।रामस्य राजशार्दूल न पर्याप्तौ महात्मनः ॥ १२ ॥

Segmented

वीर्य-उत्सिक्तौ हि तौ पापौ काल-पाश-वशम् गतौ रामस्य राज-शार्दूल न पर्याप्तौ महात्मनः

Analysis

Word Lemma Parse
वीर्य वीर्य pos=n,comp=y
उत्सिक्तौ उत्सिच् pos=va,g=m,c=1,n=d,f=part
हि हि pos=i
तौ तद् pos=n,g=m,c=1,n=d
पापौ पाप pos=a,g=m,c=1,n=d
काल काल pos=n,comp=y
पाश पाश pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part
रामस्य राम pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
pos=i
पर्याप्तौ पर्याप् pos=va,g=m,c=1,n=d,f=part
महात्मनः महात्मन् pos=a,g=m,c=6,n=s