Original

न च तौ राममासाद्य शक्तौ स्थातुं कथंचन ।न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ॥ ११ ॥

Segmented

न च तौ रामम् आसाद्य शक्तौ स्थातुम् कथंचन न च तौ राघवाद् अन्यो हन्तुम् उत्सहते पुमान्

Analysis

Word Lemma Parse
pos=i
pos=i
तौ तद् pos=n,g=m,c=1,n=d
रामम् राम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
शक्तौ शक् pos=va,g=m,c=1,n=d,f=part
स्थातुम् स्था pos=vi
कथंचन कथंचन pos=i
pos=i
pos=i
तौ तद् pos=n,g=m,c=1,n=d
राघवाद् राघव pos=n,g=m,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
हन्तुम् हन् pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s