Original

श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ।त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥ १० ॥

Segmented

श्रेयः च अस्मै प्रदास्यामि बहुरूपम् न संशयः त्रयाणाम् अपि लोकानाम् येन ख्यातिम् गमिष्यति

Analysis

Word Lemma Parse
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
बहुरूपम् बहुरूप pos=a,g=n,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
येन यद् pos=n,g=n,c=3,n=s
ख्यातिम् ख्याति pos=n,g=f,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt