Original

तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ १ ॥

Segmented

तच् छ्रुत्वा राज-सिंहस्य वाक्यम् अद्भुत-विस्तरम् हृष्ट-रोमा महा-तेजाः विश्वामित्रो ऽभ्यभाषत

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
राज राजन् pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अद्भुत अद्भुत pos=a,comp=y
विस्तरम् विस्तर pos=a,g=n,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रोमा रोमन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan