Original

अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ ।वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ॥ ९ ॥

Segmented

अथ लक्ष्मण-शत्रुघ्नौ सुमित्रा अजनयत् सुतौ वीरौ सर्व-अस्त्र-कुशलौ विष्णोः अर्ध-समन्वितौ

Analysis

Word Lemma Parse
अथ अथ pos=i
लक्ष्मण लक्ष्मण pos=n,comp=y
शत्रुघ्नौ शत्रुघ्न pos=n,g=m,c=2,n=d
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
अजनयत् जनय् pos=v,p=3,n=s,l=lan
सुतौ सुत pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कुशलौ कुशल pos=a,g=m,c=2,n=d
विष्णोः विष्णु pos=n,g=m,c=6,n=s
अर्ध अर्ध pos=n,comp=y
समन्वितौ समन्वित pos=a,g=m,c=2,n=d