Original

भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ।साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥ ८ ॥

Segmented

भरतो नाम कैकेय्याम् जज्ञे सत्य-पराक्रमः साक्षाद् विष्णोः चतुर्भागः सर्वैः समुदितो गुणैः

Analysis

Word Lemma Parse
भरतो भरत pos=n,g=m,c=1,n=s
नाम नाम pos=i
कैकेय्याम् कैकेयी pos=n,g=f,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
विष्णोः विष्णु pos=n,g=m,c=6,n=s
चतुर्भागः चतुर्भाग pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुदितो समुदि pos=va,g=m,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p