Original

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।यथा वरेण देवानामदितिर्वज्रपाणिना ॥ ७ ॥

Segmented

कौसल्या शुशुभे तेन पुत्रेण अमित-तेजसा यथा वरेण देवानाम् अदितिः वज्रपाणिना

Analysis

Word Lemma Parse
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=m,c=3,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
यथा यथा pos=i
वरेण वर pos=n,g=m,c=3,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अदितिः अदिति pos=n,g=f,c=1,n=s
वज्रपाणिना वज्रपाणि pos=n,g=m,c=3,n=s