Original

कौसल्याजनयद्रामं दिव्यलक्षणसंयुतम् ।विष्णोरर्धं महाभागं पुत्रमिक्ष्वाकुनन्दनम् ॥ ६ ॥

Segmented

कौसल्या अजनयत् रामम् दिव्य-लक्षण-संयुतम् विष्णोः अर्धम् महाभागम् पुत्रम् इक्ष्वाकु-नन्दनम्

Analysis

Word Lemma Parse
कौसल्या कौसली pos=n,g=f,c=3,n=s
अजनयत् जनय् pos=v,p=3,n=s,l=lan
रामम् राम pos=n,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
लक्षण लक्षण pos=n,comp=y
संयुतम् संयुत pos=a,g=m,c=2,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
अर्धम् अर्ध pos=n,g=m,c=2,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नन्दनम् नन्दन pos=a,g=m,c=2,n=s