Original

इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम् ।प्रथितगुणयशा गुणैर्विशिष्टः परम ऋषिः परमं जगाम हर्षम् ॥ ३९ ॥

Segmented

इति हृदय-सुखम् निशम्य वाक्यम् श्रुति-सुखम् आत्मवता विनीतम् उक्तम् प्रथित-गुण-यशाः गुणैः विशिष्टः परम ऋषिः परमम् जगाम हर्षम्

Analysis

Word Lemma Parse
इति इति pos=i
हृदय हृदय pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुति श्रुति pos=n,comp=y
सुखम् सुख pos=a,g=n,c=2,n=s
आत्मवता आत्मवत् pos=a,g=m,c=3,n=s
विनीतम् विनी pos=va,g=n,c=2,n=s,f=part
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
प्रथित प्रथ् pos=va,comp=y,f=part
गुण गुण pos=n,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
हर्षम् हर्ष pos=n,g=m,c=2,n=s