Original

कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक ।कर्ता चाहमशेषेण दैवतं हि भवान्मम ॥ ३८ ॥

Segmented

कार्यस्य न विमर्शम् च गन्तुम् अर्हसि कौशिक कर्ता च अहम् अशेषेण दैवतम् हि भवान् मम

Analysis

Word Lemma Parse
कार्यस्य कार्य pos=n,g=n,c=6,n=s
pos=i
विमर्शम् विमर्श pos=n,g=m,c=2,n=s
pos=i
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कौशिक कौशिक pos=n,g=m,c=8,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अशेषेण अशेषेण pos=i
दैवतम् दैवत pos=n,g=n,c=1,n=s
हि हि pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s