Original

ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति ।इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये ॥ ३७ ॥

Segmented

ब्रूहि यत् प्रार्थितम् तुभ्यम् कार्यम् आगमनम् प्रति इच्छाम्य् अनुगृहीतो ऽहम् त्वद्-अर्थ-परिवृद्ध्यै

Analysis

Word Lemma Parse
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
प्रार्थितम् प्रार्थय् pos=va,g=n,c=1,n=s,f=part
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
आगमनम् आगमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
इच्छाम्य् इष् pos=v,p=1,n=s,l=lat
अनुगृहीतो अनुग्रह् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
परिवृद्ध्यै परिवृद्धि pos=n,g=f,c=4,n=s