Original

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया ॥ ३५ ॥

Segmented

पूर्वम् राजर्षि-शब्देन तपसा द्योतित-प्रभः ब्रह्मर्षि-त्वम् अनुप्राप्तः पूज्यो ऽसि बहुधा मया

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
राजर्षि राजर्षि pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
द्योतित द्योतय् pos=va,comp=y,f=part
प्रभः प्रभा pos=n,g=m,c=1,n=s
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
पूज्यो पूजय् pos=va,g=m,c=1,n=s,f=krtya
ऽसि अस् pos=v,p=2,n=s,l=lat
बहुधा बहुधा pos=i
मया मद् pos=n,g=,c=3,n=s