Original

कं च ते परमं कामं करोमि किमु हर्षितः ।पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि धार्मिक ।अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ३४ ॥

Segmented

कम् च ते परमम् कामम् करोमि किम् उ पात्र-भूतः ऽसि मे विप्र दिष्ट्या प्राप्तो ऽसि धार्मिक अद्य मे सफलम् जन्म जीवितम् च सुजीवितम्

Analysis

Word Lemma Parse
कम् pos=n,g=m,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
परमम् परम pos=a,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
हर्षय् pos=va,g=m,c=1,n=s,f=part
पात्र पात्र pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
धार्मिक धार्मिक pos=a,g=m,c=8,n=s
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
सफलम् सफल pos=a,g=n,c=1,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
सुजीवितम् सुजीवित pos=n,g=n,c=1,n=s