Original

यथामृतस्य संप्राप्तिर्यथा वर्षमनूदके ।यथा सदृशदारेषु पुत्रजन्माप्रजस्य च ।प्रनष्टस्य यथा लाभो यथा हर्षो महोदये ।तथैवागमनं मन्ये स्वागतं ते महामुने ॥ ३३ ॥

Segmented

यथा अमृतस्य सम्प्राप्तिः यथा वर्षम् अनूदके यथा सदृश-दारेषु पुत्र-जन्म अप्रजस्य च प्रनष्टस्य यथा लाभो यथा हर्षो महोदये

Analysis

Word Lemma Parse
यथा यथा pos=i
अमृतस्य अमृत pos=n,g=n,c=6,n=s
सम्प्राप्तिः सम्प्राप्ति pos=n,g=f,c=1,n=s
यथा यथा pos=i
वर्षम् वर्ष pos=n,g=n,c=1,n=s
अनूदके अनूदक pos=n,g=n,c=7,n=s
यथा यथा pos=i
सदृश सदृश pos=a,comp=y
दारेषु दार pos=n,g=m,c=7,n=p
पुत्र पुत्र pos=n,comp=y
जन्म जन्मन् pos=n,g=n,c=1,n=s
अप्रजस्य अप्रज pos=a,g=m,c=6,n=s
pos=i
प्रनष्टस्य प्रणश् pos=va,g=n,c=6,n=s,f=part
यथा यथा pos=i
लाभो लाभ pos=n,g=m,c=1,n=s
यथा यथा pos=i
हर्षो हर्ष pos=n,g=m,c=1,n=s
महोदये महोदय pos=n,g=m,c=7,n=s